प्रो द्रोणे॒ हर॑यः॒ कर्मा॑ग्मन्पुना॒नास॒ ऋज्य॑न्तो अभूवन्। इन्द्रो॑ नो अ॒स्य पू॒र्व्यः प॑पीयाद्द्यु॒क्षो मद॑स्य सो॒म्यस्य॒ राजा॑ ॥२॥
pro droṇe harayaḥ karmāgman punānāsa ṛjyanto abhūvan | indro no asya pūrvyaḥ papīyād dyukṣo madasya somyasya rājā ||
प्रो इति॑। द्रोणे॑। हर॑यः। कर्म॑। अ॒ग्म॒न्। पु॒ना॒नासः॑। ऋज्य॑न्तः। अ॒भू॒व॒न्। इन्द्रः॑। नः॒। अ॒स्य। पू॒र्व्यः। प॒पी॒या॒त्। द्यु॒क्षः। मद॑स्य। सो॒म्यस्य। राजा॑ ॥२॥
स्वामी दयानन्द सरस्वती
फिर मनुष्य परस्पर कैसा वर्त्ताव करें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
सोमरक्षण से कर्मशक्ति व उल्लास की प्राप्ति प्
स्वामी दयानन्द सरस्वती
पुनर्मनुष्याः परस्परं कथं वर्त्तेरन्नित्याह ॥
य इन्द्रोऽस्य सोम्यस्य मदस्य द्युक्षः पपीयात् पूर्व्यो नो राजा भवेद्ये पुनानास ऋज्यन्तो हरयो द्रोणे कर्म प्रो अग्मन्नभूवँस्तेऽन्यानपि पवित्रयन्ति ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should men deal with one another-is further told.
Let that man endowed with great wealth be our king, who in the joy of this prosperity may ever grow, making the earth like the heaven full of the light of knowledge, being trained by the old experienced teachers. Those pure and upright men who perform all acts in proper measure, purify others also.
