स रा॒यस्खामुप॑ सृजा गृणा॒नः पु॑रुश्च॒न्द्रस्य॒ त्वमि॑न्द्र॒ वस्वः॑। पति॑र्बभू॒थास॑मो॒ जना॑ना॒मेको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ॥४॥
sa rāyas khām upa sṛjā gṛṇānaḥ puruścandrasya tvam indra vasvaḥ | patir babhūthāsamo janānām eko viśvasya bhuvanasya rājā ||
सः। रा॒यः। खाम्। उप॑। सृ॒ज॒। गृ॒णा॒नः। पु॒रु॒ऽच॒न्द्रस्य॑। त्वम्। इ॒न्द्र॒। वस्वः॑। पतिः॑। ब॒भू॒थ॒। अस॑मः। जना॑नाम्। एकः॑। विश्व॑स्य। भुव॑नस्य। राजा॑ ॥४॥
स्वामी दयानन्द सरस्वती
फिर राजा कैसा होवे, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'यज्ञों में विनियुक्त होनेवाले वसु के दाता' प्रभु
स्वामी दयानन्द सरस्वती
पुना राजा कीदृशो भवेदित्याह ॥
हे इन्द्र राजन् ! यथा विश्वस्य भुवनस्येश्वरोऽसमः स एको राजास्ति तथा त्वं जनानां पुरुश्चन्द्रस्य रायो वस्वः पतिर्बभूथ गृणानस्त्वं खामिव धनस्य कोशमुप सृजा ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should a king be-is further told.
O king! as God is the only unequalled sovereign of the whole world, so you should be the lord of wealth of the all righteous men, consisting of much gold. Glorifying God, you create like a river the treasure of wealth.
