अनु॒ प्र ये॑जे॒ जन॒ ओजो॑ अस्य स॒त्रा द॑धिरे॒ अनु॑ वी॒र्या॑य। स्यू॒म॒गृभे॒ दुध॒येऽर्व॑ते च॒ क्रतुं॑ वृञ्ज॒न्त्यपि॑ वृत्र॒हत्ये॑ ॥२॥
anu pra yeje jana ojo asya satrā dadhire anu vīryāya | syūmagṛbhe dudhaye rvate ca kratuṁ vṛñjanty api vṛtrahatye ||
अनु॑। प्र। ये॒जे॒। जनः॑। ओजः॑। अ॒स्य॒। स॒त्रा। द॒धि॒रे॒। अनु॑। वी॒र्या॑य। स्यू॒म॒ऽगृभे॑। दुध॑ये। अर्व॑ते। च॒। क्रतु॑म्। वृ॒ञ्ज॒न्ति॒। अपि॑। वृ॒त्र॒ऽहत्ये॑ ॥२॥
स्वामी दयानन्द सरस्वती
फिर मनुष्य कैसा वर्त्ताव करें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'स्यूमगृभे-दुधि-अर्वः'
स्वामी दयानन्द सरस्वती
पुनर्मनुष्याः कथं वर्त्तेरन्नित्याह ॥
हे राजन् ! यो जनो यथा शूरवीरा अस्य सत्रौजो दधिरे वृत्रहत्ये स्यूमगृभे वीर्याय क्रतुमनु दधिरे दुधयेऽर्वते च क्रतुमपि वृञ्जन्ति तथाऽनु प्र येजे तं तांश्च त्वं गृहाण हिंसकान् वर्जय ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should men deal with one another-is further told.
O king! take that man who performs Yajnas, like those heroes, who uphold true velour in this world, who uphold wisdom in the battle for the attainment of strength, which unites all who are agreeable and use their intellect for the destruction, of the violent foes who come with evil intentions and his associates and cast aside all violent persons who try to harm You.
