कर्हि॑ स्वि॒त्तदि॑न्द्र॒ यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया॑से॒ जया॒जीन्। त्रि॒धातु॒ गा अधि॑ जयासि॒ गोष्विन्द्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥२॥
karhi svit tad indra yan nṛbhir nṝn vīrair vīrān nīḻayāse jayājīn | tridhātu gā adhi jayāsi goṣv indra dyumnaṁ svarvad dhehy asme ||
कर्हि॑। स्वि॒त्। तत्। इ॒न्द्र॒। यत्। नृऽभिः॑। नॄन्। वी॒रैः। वी॒रान्। नी॒ळया॑से। जय॑। आ॒जीन्। त्रि॒ऽधातु॑। गाः। अधि॑। ज॒या॒सि॒। गोषु॑। इन्द्र॑। द्यु॒म्नम्। स्वः॒ऽवत्। धे॒हि॒। अ॒स्मे इति॑ ॥२॥
स्वामी दयानन्द सरस्वती
फिर वह राजा क्या करे, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
वीरता व ज्ञान
स्वामी दयानन्द सरस्वती
पुनः स राजा किं कुर्यादित्याह ॥
हे इन्द्र ! त्वं कर्हि स्विद्वीरैर्नृभिर्वीरान्नॄन् नीळयासे गाः कर्ह्यधि जयसि। हे इन्द्र ! त्वं गोष्वस्मे यत्स्वर्वत् त्रिधातु द्युम्नमस्ति तदस्मे धेहि एवं विधाऽऽजीन् जय ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should a king do—is told again.
O you Upholder or controller of the armies Indra! When will you unite men and heroes to prevail in battle, conquering your foes? Conquer the lands containing three main metals i.e. gold, silver and copper. O hero ! give up wealth or glory endowed with much happiness on earth.
