अस्मा॑ ए॒तद्दि॒व्य१॒॑र्चेव॑ मा॒सा मि॑मि॒क्ष इन्द्रे॒ न्य॑यामि॒ सोमः॑। जनं॒ न धन्व॑न्न॒भि सं यदापः॑ स॒त्रा वा॑वृधु॒र्हव॑नानि य॒ज्ञैः ॥४॥
asmā etad divy arceva māsā mimikṣa indre ny ayāmi somaḥ | janaṁ na dhanvann abhi saṁ yad āpaḥ satrā vāvṛdhur havanāni yajñaiḥ ||
अस्मै॑। ए॒तत्। दि॒वि। अ॒र्चाऽइ॑व। मा॒सा। मि॒मि॒क्षः। इन्द्रे॑। नि। अ॒या॒मि॒। सोमः॑। जन॑म्। न। धन्व॑न्। अ॒भि। सम्। यत्। आपः॑। स॒त्राः। व॒वृ॒धुः॒। हव॑नानि। य॒ज्ञैः ॥४॥
स्वामी दयानन्द सरस्वती
फिर वह राजा क्या करे, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
चन्द्रमा सूर्य में, मैं प्रभु में
स्वामी दयानन्द सरस्वती
पुनः स राजा किं कुर्य्यादित्याह ॥
हे विद्वन् ! यस्मिन् दिवीन्द्रे मासा वावृधुर्यज्ञैरर्चेव सत्रा यद्धवनानि वावृधुर्धन्वन्नापो जनं न समभि वावृधुरेतदस्मै सोमोऽहं यथा न्ययामि तथा त्वमेनं मिमिक्षः ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should he (king) do again - is further told.
O highly learned person ! under the rulership of Indra-a king who is the destroyer of the wicked Chaitra and other months from in desirable pure dealing. Charity and other acts grow in his reign by truth like the good acts by Yajnas -honor done to the enlightened persons etc. They grow and make people happy as a man by getting water in the desert. As I am extractor of Soma juice approach this righteous ruler (on account of his noble actions).
