नू॒नं न॑ इन्द्राप॒राय॑ च स्या॒ भवा॑ मृळी॒क उ॒त नो॑ अ॒भिष्टौ॑। इ॒त्था गृ॒णन्तो॑ म॒हिन॑स्य॒ शर्म॑न्दि॒वि ष्या॑म॒ पार्ये॑ गो॒षत॑माः ॥५॥
nūnaṁ na indrāparāya ca syā bhavā mṛḻīka uta no abhiṣṭau | itthā gṛṇanto mahinasya śarman divi ṣyāma pārye goṣatamāḥ ||
नू॒नम्। नः॒। इ॒न्द्र॒। अ॒प॒राय॑। च॒। स्याः॒। भव॑। मृ॒ळी॒कः। उ॒त। नः॒। अ॒भिष्टौ॑। इ॒त्था। गृ॒णन्तः॑। म॒हिन॑स्य। शर्म॑न्। दि॒वि। स्या॒म॒। पार्ये॑। गो॒सऽत॑माः ॥५॥
स्वामी दयानन्द सरस्वती
फिर वह राजा कैसा वर्त्ताव करे, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'दिवि पार्ये शर्मन्' [स्याम]
स्वामी दयानन्द सरस्वती
पुनः स राजा कथं वर्तेत इत्याह ॥
हे इन्द्र ! त्वां नो मृळीको भवा, उतापराय नूनं मृळीकः स्या नोऽभिष्टौ च प्रवृत्तो भवेत्था गृणन्तो गोषतमा वयं महिनस्य ते पार्ये दिवि शर्मन्त्स्याम ॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should the king deal-- is told.
O Indra ! you are destroyer or piercer of miseries, be giver of good happiness to us, be engaged in conferring desired happiness on us. Thus glorifying God and being utterers of good words, may we remain in your great house, which is to be completed.
