स त्वं न॑ इ॒न्द्राक॑वाभिरू॒ती सखा॑ वि॒श्वायु॑रवि॒ता वृ॒धे भूः॑। स्व॑र्षाता॒ यद्ध्वया॑मसि त्वा॒ युध्य॑न्तो ने॒मधि॑ता पृ॒त्सु शू॑र ॥४॥
sa tvaṁ na indrākavābhir ūtī sakhā viśvāyur avitā vṛdhe bhūḥ | svarṣātā yad dhvayāmasi tvā yudhyanto nemadhitā pṛtsu śūra ||
सः। त्वम्। नः॒। इ॒न्द्र॒। अक॑वाभिः। ऊ॒ती। सखा॑। वि॒श्वऽआ॑युः। अ॒वि॒ता। वृ॒धे। भूः॒। स्वः॑ऽसाता। यत्। ह्वया॑मसि। त्वा॒। युध्य॑न्तः। ने॒मऽधि॑ता। पृ॒त्ऽसु। शू॒र॒ ॥४॥
स्वामी दयानन्द सरस्वती
फिर वह राजा कैसा हो, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
विश्वायुः अविता
स्वामी दयानन्द सरस्वती
पुनः स कीदृशः स्यादित्याह ॥
हे शूरेन्द्र ! यद्यस्त्वमकवाभिरूती नः सखा विश्वायुरविता वृधे भूः स त्वं स्वर्षाता सन् विजेता भूस्तं त्वा नेमधिता पृत्सु युध्यन्तो वयं ह्वयामसि ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should a king be— is further told.
O giver of happiness and destroyer of the enemies) king! be our friend with your admirable protections for the whole of our life and be our Protector for our harmonious development. You who are bestower of happiness, be conqueror. We invoke you fighting in battles, taking sides with the righteous persons distinguishing between the righteous and unrighteous.
