त्वं ताँ इ॑न्द्रो॒भयाँ॑ अ॒मित्रा॒न्दासा॑ वृ॒त्राण्यार्या॑ च शूर। वधी॒र्वने॑व॒ सुधि॑तेभि॒रत्कै॒रा पृ॒त्सु द॑र्षि नृ॒णां नृ॑तम ॥३॥
tvaṁ tām̐ indrobhayām̐ amitrān dāsā vṛtrāṇy āryā ca śūra | vadhīr vaneva sudhitebhir atkair ā pṛtsu darṣi nṛṇāṁ nṛtama ||
त्वम्। तान्। इ॒न्द्र॒। उ॒भया॑न्। अ॒मित्रा॑न्। दासा॑। वृ॒त्राणि॑। आर्या॑। च॒। शू॒र॒। वधीः॑। वना॑ऽइव। सुऽधि॑तेभिः। अत्कैः॑। आ। पृ॒त्ऽसु। द॒र्षि॒। नृ॒णाम्। नृ॒ऽत॒म॒ ॥३॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
उभयविध शत्रु संहार
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे नृणां नृतम शूरेन्द्र ! त्वं तानमित्रानार्या चोभयान् विभज्याऽमित्रान् पृत्सु वनेव वधीः सुधितेभिरत्कैरा दर्ष्यार्या च रक्षसि दासा वृत्राण्याप्नोषि तस्माद्विवेक्यसि ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject of king and his subjects-is continued.
O (the best among leaders ) brave king ! distinguishing between Aryas (good and righteous men) and wicked men, who give trouble to all, you strike down the wicked foes as fire burns the forest-trees and with well-fed strong horses protect righteous noble men and acquire worth giving good wealth. You are a man of discrimination.
