त्वां ही॒३॒॑न्द्राव॑से॒ विवा॑चो॒ हव॑न्ते चर्ष॒णयः॒ शूर॑सातौ। त्वं विप्रे॑भि॒र्वि प॒णीँर॑शाय॒स्त्वोत॒ इत्सनि॑ता॒ वाज॒मर्वा॑ ॥२॥
tvāṁ hīndrāvase vivāco havante carṣaṇayaḥ śūrasātau | tvaṁ viprebhir vi paṇīm̐r aśāyas tvota it sanitā vājam arvā ||
त्वाम्। हि। इ॒न्द्र॒। अव॑से। विवा॑चः। हव॑न्ते। च॒र्ष॒णयः॑। शूर॑ऽसातौ। त्वम्। विप्रे॑भिः। वि। प॒णीन्। अ॒शा॒यः॒। त्वाऽऊ॑तः। इत्। सनि॑ता। वाज॑म्। अर्वा॑ ॥२॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'विजय व शक्ति के प्रापक' प्रभु
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे इन्द्र ! यो ह्यर्वेव सनिता त्वोतो वाजमाप्नोति तेन सहितस्त्वं विप्रेभिः पणीन् व्यशायस्तमित्त्वामवसे शूरसातौ विवाचश्चर्षणयो हवन्ते ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject of duties of king and his subjects-is continued.
O (Indra) king ! destroyer of miseries with the aid of a man, who is quick in taking others' good virtues and is distributor of wealth, acquires knowledge protected by you, you make admirable good men sleep (without anxiety) as instructed by the wise. Men endowed with the speeches, expressing the know- ledge of various sciences, call upon you in battles for protection and development etc.
