त्वद्भि॒येन्द्र॒ पार्थि॑वानि॒ विश्वाच्यु॑ता चिच्च्यावयन्ते॒ रजां॑सि। द्यावा॒क्षामा॒ पर्व॑तासो॒ वना॑नि॒ विश्वं॑ दृ॒ळ्हं भ॑यते॒ अज्म॒न्ना ते॑ ॥२॥
tvad bhiyendra pārthivāni viśvācyutā cic cyāvayante rajāṁsi | dyāvākṣāmā parvatāso vanāni viśvaṁ dṛḻham bhayate ajmann ā te ||
त्वत्। भि॒या। इ॒न्द्र॒। पार्थि॑वानि। विश्वा॑। अच्यु॑ता। चि॒त्। च्य॒व॒य॒न्ते॒। रजां॑सि। द्यावा॒क्षामा॑। पर्व॑तासः। वना॑नि। विश्व॑म्। दृ॒ळ्हम्। भ॒य॒ते॒। अज्म॑न्। आ। ते॒ ॥२॥
स्वामी दयानन्द सरस्वती
फिर मनुष्य क्या जानें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
प्रभु के शासन में
स्वामी दयानन्द सरस्वती
पुनर्मनुष्याः किं जानीयुरित्याह ॥
हे इन्द्र ! ते भिया विश्वाच्युता पार्थिवानि रजांसि चित् च्यावयन्ते यथा सूर्येण द्यावाक्षामा पर्वतासो वनानि विश्वञ्च तथा त्वद्दृळ्हमज्मन्नाऽऽभयते ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should men know — is told.
O (Indra) King ! who act like electricity or lightning, through your fear even the firm things move all objects of the world. As by the sun, heaven and earth mountains, forests, and all things of the world are moved, so you move all even as all fear a firm, just and breve person, though it may be firm, on the way.
