स॒त्यमित्तन्न त्वावाँ॑ अ॒न्यो अ॒स्तीन्द्र॑ दे॒वो न मर्त्यो॒ ज्याया॑न्। अह॒न्नहिं॑ परि॒शया॑न॒मर्णोऽवा॑सृजो अ॒पो अच्छा॑ समु॒द्रम् ॥४॥
satyam it tan na tvāvām̐ anyo astīndra devo na martyo jyāyān | ahann ahim pariśayānam arṇo vāsṛjo apo acchā samudram ||
स॒त्यम्। इत्। तत्। न। त्वाऽवा॑न्। अ॒न्यः। अ॒स्ति॒। इन्द्र॑। दे॒वः। न। मर्त्यः॑। ज्याया॑न्। अह॑न्। अहि॑म्। प॒रि॒ऽशया॑नम्। अर्णः॑। अव॑। अ॒सृ॒जः॒। अ॒पः। अच्छ॑। स॒मु॒द्रम् ॥४॥
स्वामी दयानन्द सरस्वती
फिर ईश्वर कैसा है, इस विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
मेघविदारण व जलवर्षण
स्वामी दयानन्द सरस्वती
पुनरीश्वरः कीदृशोऽस्तीत्याह ॥
हे इन्द्र ! यतस्त्वया निर्मितस्सविता परिशयानमहिमहन्नर्णोऽपः समुद्रमच्छाऽवाऽसृजस्तस्मादन्यस्त्वावान् कोऽप्यन्यो ज्यायान्नास्ति न देवो न मर्त्त्यश्चास्तीति तत्सत्यमिदेवास्ति ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is God ?--is told.
O God! lord of the world Self-effulgent like the sun, as the sun created by you leaves asunder the cloud that besieges the water and lets loose the streams to hurry sea-ward or towards the firmament, it is indeed true that there is none like you; no enlightened person or refulgent world nor any ordinary mortal is superior to you.
