इन्द्र॑ जा॒मय॑ उ॒त येऽजा॑मयोऽर्वाची॒नासो॑ व॒नुषो॑ युयु॒ज्रे। त्वमे॑षां विथु॒रा शवां॑सि ज॒हि वृष्ण्या॑नि कृणु॒ही परा॑चः ॥३॥
indra jāmaya uta ye jāmayo rvācīnāso vanuṣo yuyujre | tvam eṣāṁ vithurā śavāṁsi jahi vṛṣṇyāni kṛṇuhī parācaḥ ||
इन्द्र॑। जा॒मयः॑। उ॒त। ये। अजा॑मयः। अ॒र्वा॒ची॒नासः॑। व॒नुषः॑। यु॒यु॒ज्रे। त्वम्। ए॒षा॒म्। वि॒थु॒रा। शवां॑सि। ज॒हि। वृष्ण्या॑नि। कृ॒णु॒हि। परा॑चः ॥३॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'जामि व अजामि' रूप शत्रु
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे इन्द्र ! त्वं येऽर्वाचीनासो जामय इवोताजामयो वनुषो युयुज्र एषां शत्रूणां विथुरा शवांसि त्वं जहि स्वसैन्यानि वृष्ण्यानि कृणुही शत्रून् पराचश्च ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The Commander's duties are further elaborated.
O Commander of the army ! you smash the strength of the enemy like the faithful wives eliminate the upkeeps. Besides strengthen your own army, in order to defeat the enemies.
