य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्य॑र्च आ॒भिः। यः पत्य॑ते वृष॒भो वृष्ण्या॑वान्त्स॒त्यः सत्वा॑ पुरुमा॒यः सह॑स्वान् ॥१॥
ya eka id dhavyaś carṣaṇīnām indraṁ taṁ gīrbhir abhy arca ābhiḥ | yaḥ patyate vṛṣabho vṛṣṇyāvān satyaḥ satvā purumāyaḥ sahasvān ||
यः। एकः॑। इत्। हव्यः॑। च॒र्ष॒णी॒नाम्। इन्द्र॑म्। तम्। गीः॒ऽभिः। अ॒भि। अ॒र्चे॒। आ॒भिः। यः। पत्य॑ते। वृ॒ष॒भः। वृष्ण्य॑ऽवान्। स॒त्यः। सत्वा॑। पु॒रु॒ऽमा॒यः। सह॑स्वान् ॥१॥
स्वामी दयानन्द सरस्वती
अब ग्यारह ऋचावाले बाईसवें सूक्त का प्रारम्भ है, उसके प्रथम मन्त्र में अब मनुष्यों को किसकी उपासना करनी चाहिये, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
एक मात्र पूज्य प्रभु
स्वामी दयानन्द सरस्वती
अथ मनुष्यैः क उपासनीय इत्याह ॥
हे मनुष्या ! यश्चर्षणीनामेक इद्धव्योऽस्ति तमिन्द्रमाभिर्गीर्भिरहमभ्यर्चे। यो वृषभो वृष्ण्यावान् सत्यः सत्वा पुरुमायः सहस्वान् पत्यते तमभ्यर्चे तं परमेश्वरं यूयमभ्यर्चत ॥१॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Who is to be adored by God ? - is told.
O men ! I worship with my speeches that Giver of great Wealth, who-one alone is worthy of adoration by all men. He is the Lord of the world. He is the 'Best', Almighty, Absolutely True at all times, Immutable, Omni-present, creator of many objects, and endowed with infinite strength. You should alĮ worship that One God alone.
माता सविता जोशी
(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)या सूक्तात इंद्र, विद्वान, ईश्वर, राजा व प्रजा यांच्या धर्माचे वर्णन केलेले आहे. या सूक्ताच्या अर्थाची पूर्व सूक्तार्थाबरोबर संगती जाणावी.
