आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चादोत्त॒राद॑ध॒रादा पु॒रस्ता॑त्। आ वि॒श्वतो॑ अ॒भि समे॑त्व॒र्वाङिन्द्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥९॥
ā te śuṣmo vṛṣabha etu paścād ottarād adharād ā purastāt | ā viśvato abhi sam etv arvāṅ indra dyumnaṁ svarvad dhehy asme ||
आ। ते॒। शुष्मः॑। वृ॒ष॒भः। ए॒तु॒। प॒श्चात्। आ। उ॒त्त॒रात्। अ॒ध॒रात्। आ। पु॒रस्ता॑त्। आ। वि॒श्वतः॑। अ॒भि। सम्। ए॒तु॒। अ॒र्वाङ्। इन्द्र॑। द्यु॒म्नम्। स्वः॑ऽवत्। धे॒हि॒। अ॒स्मे इति॑ ॥९॥
स्वामी दयानन्द सरस्वती
फिर सम्पूर्ण जनों को क्या करना चाहिये, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
शुष्मः द्युम्नम्
स्वामी दयानन्द सरस्वती
पुनस्सर्वैर्जनैः किं कर्त्तव्यमित्याह ॥
हे इन्द्र ! यथास्मे पश्चात् स्वर्वद्द्युम्नमेतूत्तरात् स्वर्वद्द्युम्नमैतु। अधरात् र्स्ववद्द्युम्नमैतु विश्वतो द्युम्नमाभ्येतु, अर्वाङ् स्वर्वद् द्युम्नं समेतु पुरस्तात् स्वर्वद्द्युम्नं समेतु तथा ते शुष्मो वृषभ ऐतु। त्वमस्मभ्यमेतद्धेहि ॥९॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should all men do is further told.
O Indra! (you are) giver of great wealth. Let the heroic strength come from behind us (our followers). Let it come from before us (our leader) from above us and from below us. From every side may the shining glory of wealth, endowed with much happiness come to usher us. Bestow this upon us. Give us the glory of the realm of splendor.
