प्र तु॑विद्यु॒म्नस्य॒ स्थवि॑रस्य॒ घृष्वे॑र्दि॒वो र॑रप्शे महि॒मा पृ॑थि॒व्याः। नास्य॒ शत्रु॒र्न प्र॑ति॒मान॑मस्ति॒ न प्र॑ति॒ष्ठिः पु॑रुमा॒यस्य॒ सह्योः॑ ॥१२॥
pra tuvidyumnasya sthavirasya ghṛṣver divo rarapśe mahimā pṛthivyāḥ | nāsya śatrur na pratimānam asti na pratiṣṭhiḥ purumāyasya sahyoḥ ||
प्र। तु॒वि॒ऽद्यु॒म्नस्य॑। स्थवि॑रस्य। घृष्वेः॑। दि॒वः। र॒र॒प्शे॒। म॒हि॒मा। पृ॒थि॒व्याः। न। अ॒स्य॒। शत्रुः॑। न। प्र॒ति॒ऽमान॑म्। अ॒स्ति॒। न। प्र॒ति॒ऽस्थिः। पु॒रु॒ऽमा॒यस्य॑। सह्योः॑ ॥१२॥
स्वामी दयानन्द सरस्वती
फिर कौन अजातशत्रुवाला होता है, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
निराधार व सर्वाधार
स्वामी दयानन्द सरस्वती
पुनः कोऽजातशत्रुर्भवतीत्याह ॥
हे मनुष्या ! यस्य तुविद्युम्नस्य स्थविरस्य घृष्वेर्दिवः पुरुमायस्य सह्योर्महिमा पृथिव्याः प्र ररप्शेऽस्य न शत्रुर्न प्रतिमानं न प्रतिष्ठिश्चास्ति ॥१२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Who becomes a man devoid of enemies is told.
O men! of the person who has abundant wealth and glory, who is old in knowledge and age, is subduer of the wicked, charming, endowed with much wisdom and good actions, and forbearing the greatness is being manifested from the earth and it surpasses all. He has no enemy, no counterpart or equal and none who is equally glorious of renowned.
