पा॒व॒कया॒ यश्चि॒तय॑न्त्या कृ॒पा क्षाम॑न्रुरु॒च उ॒षसो॒ न भा॒नुना॑। तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो अ॒जरः॑ ॥५॥
pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na bhānunā | tūrvan na yāmann etaśasya nū raṇa ā yo ghṛṇe na tatṛṣāṇo ajaraḥ ||
पा॒व॒कया॑। यः। चि॒तय॑न्त्या। कृ॒पा। क्षाम॑न्। रु॒रु॒चे। उ॒षसः॑। न। भा॒नुना॑। तूर्व॑न्। न। याम॑न्। एत॑शस्य। नु। रणे॑। यः। घृ॒णे। न। त॒तृषा॒णः। अ॒जरः॑ ॥५॥
स्वामी दयानन्द सरस्वती
फिर मनुष्यों को क्या प्रकाशित करना चाहिये, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
पावकया चितयन्त्या कृपा [रुरुचे]
स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैः किं प्रकाशनीयमित्याह ॥
हे मनुष्या ! यो भानुनोषसो न पावकया चितयन्त्या कृपा क्षामन् रुरुचे घृणे न रणे ततृषाणोऽजरो यो यामन्नेतशस्य प्रेरकस्तूर्वन्न न्वाऽऽरुरुचे सः सेवनीयोऽस्ति ॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should men manifest is told.
O men! that enlightened leader is to be served who shines upon the earth by his purifying and enlightening grace, who is untouched by old age and comes as one athirst in heat (thirsty for acquiring more and more knowledge), who shines like the rider of the horse whipping himself when necessary on the way to the battlefield.
