धन्या॑ चि॒द्धि त्वे धि॒षणा॒ वष्टि॒ प्र दे॒वाञ्जन्म॑ गृण॒ते यज॑ध्यै। वेपि॑ष्ठो॒ अङ्गि॑रसां॒ यद्ध॒ विप्रो॒ मधु॑च्छ॒न्दो भन॑ति रे॒भ इ॒ष्टौ ॥३॥
dhanyā cid dhi tve dhiṣaṇā vaṣṭi pra devāñ janma gṛṇate yajadhyai | vepiṣṭho aṅgirasāṁ yad dha vipro madhu cchando bhanati rebha iṣṭau ||
धन्या॑। चि॒त्। हि। त्वे इति॑। धि॒षणा॑। वष्टि॑। प्र। दे॒वान्। जन्म॑। गृ॒ण॒ते। यज॑ध्यै। वेपि॑ष्ठः। अङ्गि॑रसाम्। यत्। ह॒। विप्रः॑। मधु॑। छ॒न्दः। भन॑ति। रे॒भः। इ॒ष्टौ ॥३॥
स्वामी दयानन्द सरस्वती
फिर वे कैसे होकर क्या करें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
धन्या धिषणा !
स्वामी दयानन्द सरस्वती
पुनस्ते कीदृशा भूत्वा किं कुर्युरित्याह ॥
हे विद्वन् ! या हि त्वे धन्या धिषणा देवान् प्रवष्टि तेषामङ्गिरसां जन्म यजध्यै ये गृणते यद्ध वेपिष्ठो विप्रो रेभ इष्टौ [मधुच्छन्दः] भनति तांश्चित् सर्वान् वयं गृह्णीयाम ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What and how should the enlightened persons do is told.
O highly learned person ! your blessed intellect which longs for the enlightened men, that is, they praise to take birth among or like the scholars who are dear like the Pranas (vital breaths). When a very wise man who shakes or terrifies the wicked and is a devotee of God always glorifying Him, utters words of sweet wisdom and freedom in the Yajna, it increases knowledge. All these things let us gladly take.
