गन्ता॑ नो य॒ज्ञं य॑ज्ञियाः सु॒शमि॒ श्रोता॒ हव॑मर॒क्ष ए॑व॒याम॑रुत्। ज्येष्ठा॑सो॒ न पर्व॑तासो॒ व्यो॑मनि यू॒यं तस्य॑ प्रचेतसः॒ स्यात॑ दु॒र्धर्त॑वो नि॒दः ॥९॥
gantā no yajñaṁ yajñiyāḥ suśami śrotā havam arakṣa evayāmarut | jyeṣṭhāso na parvatāso vyomani yūyaṁ tasya pracetasaḥ syāta durdhartavo nidaḥ ||
गन्त॑। नः॒। य॒ज्ञम्। य॒ज्ञि॒याः॒। सु॒ऽशमि॑। श्रोत॒। हव॑म्। अ॒र॒क्षः। ए॒व॒याम॑रुत्। ज्येष्ठा॑सः। न। पर्व॑तासः। विऽओ॑मनि। यू॒यम्। तस्य॑। प्र॒ऽचे॒त॒सः॒। स्यात॑। दुः॒ऽधर्त॑वः। नि॒दः ॥९॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'यज्ञियवृत्ति' व 'पाप से दूर'
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे यज्ञियाः ! यूयमेवयामरुदिव नोऽस्मानस्माकं यज्ञञ्च गन्ता, सुशमि हवं श्रोताऽरक्षो निवारयत व्योमनि पर्वतासो न ज्येष्ठासो भवत यो व्योमवद्व्यापक ईश्वरोऽस्ति तस्य प्रचेतसः स्यात ते दुर्धर्त्तवो निदः सन्ति तेषां निवारकाः स्यात ॥९॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject of deserving and honorable person is continued.
O performers of Yajnas (non-violent, sacrifices)! come to our Yajna in the form of truthful dealings, like a man endowed with wisdom and knowledge. Hear about our good work and what we have studied. Remove that which is not worthy of keeping. Dwelling constantly in God, Who is all- pervading like the sky, be advanced by knowledge and age. Be the enlighteners of God who is Omnipresent. Those who are revilers and unfit to uphold, be their removers.
