ते रु॒द्रासः॒ सुम॑खा अ॒ग्नयो॑ यथा तुविद्यु॒म्ना अ॑वन्त्वेव॒याम॑रुत्। दी॒र्घं पृ॒थु प॑प्रथे॒ सद्म॒ पार्थि॑वं॒ येषा॒मज्मे॒ष्वा म॒हः शर्धां॒स्यद्भु॑तैनसाम् ॥७॥
te rudrāsaḥ sumakhā agnayo yathā tuvidyumnā avantv evayāmarut | dīrgham pṛthu paprathe sadma pārthivaṁ yeṣām ajmeṣv ā mahaḥ śardhāṁsy adbhutainasām ||
ते। रु॒द्रासः॑। सुऽम॑खाः। अ॒ग्नयः॑। य॒था॒। तु॒वि॒ऽद्यु॒म्नाः। अ॒व॒न्तु॒। ए॒व॒याम॑रुत्। दी॒र्घम्। पृ॒थु। प॒प्र॒थे॒। सद्म॑। पार्थि॑वम्। येषा॑म्। अज्मे॑षु। आ। म॒हः। शर्धां॑सि। अद्भु॑तऽएनसाम् ॥७॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
निष्पाप दीर्घजीवन
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे मनुष्या ! ते सुमखा रुद्रासो यथाऽग्नयस्तुविद्युम्ना अस्मानवन्तु येषामद्भुतैनसामज्मेषु शर्धांसि महो दीर्घं पृथु पार्थिवं सद्मैवयामरुदाऽऽपप्रथे ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The character of deserving persons to be honored is defined.
O men! may the Rudra Brahmacharis (who have observed Brahmacharya up to the age of 44 years), who are performers of good Yajnas and just with splendid brilliancy like fires, endowed with much wealth and good reputation, be our protectors. They are the noble persons whom none can suspect of sin. In the battles with great sinners, their strength is manifested and their great and spacious dwelling place becomes famous.
