स च॑क्रमे मह॒तो निरु॑रुक्र॒मः स॑मा॒नस्मा॒त्सद॑स एव॒याम॑रुत्। य॒दायु॑क्त॒ त्मना॒ स्वादधि॒ ष्णुभि॒र्विष्प॑र्धसो॒ विम॑हसो॒ जिगा॑ति॒ शेवृ॑धो॒ नृभिः॑ ॥४॥
sa cakrame mahato nir urukramaḥ samānasmāt sadasa evayāmarut | yadāyukta tmanā svād adhi ṣṇubhir viṣpardhaso vimahaso jigāti śevṛdho nṛbhiḥ ||
सः। च॒क्र॒मे॒। म॒ह॒तः। निः। उ॒रु॒ऽक्र॒मः। स॒मा॒नस्मा॑त्। सद॑सः। ए॒व॒याम॑रुत्। यदा। अयु॑क्त। त्मना॑। स्वात्। अधि॑। स्नुऽभिः॑। विऽस्प॑र्धसः। विऽम॑हसः। जिगा॑ति। शेऽवृ॑धः। नृऽभिः॑ ॥४॥
स्वामी दयानन्द सरस्वती
अब ईश्वर के उपासनाविषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
रेचक प्राणायाम व इन्द्रियों की निर्दोषता
स्वामी दयानन्द सरस्वती
अथेश्वरोपासनविषयमाह ॥
हे मनुष्या ! य एवयामरुदुरुक्रमः समानस्मान्महतः सदसो निश्चक्रमे तं यस्त्मना यदाऽयुक्त स्नुभिर्नृभिश्च सह वर्तमानः स्वाद् विष्पर्धसो विमहसः शेवृधोऽधि जिगाति स परमेश्वर उपासनीयो योगी च सेवनीयः ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Now about the communion with God is narrated.
O men ! a highly learned and wise Yogi you have great order in all you do, and come out of the spacious common dwelling place. God makes you united with Himself in Samadhi (deep meditation, a trance). Then you being endowed with pure virtues and associated with very virtuous leaders go to men who particularly complete (associate fully. Ed.) with him. Such a Yogi should be served and God who enables him to attain this high success should be ever adored.
