प्र ये दि॒वो बृ॑ह॒तः शृ॑ण्वि॒रे गि॒रा सु॒शुक्वा॑नः सु॒भ्व॑ एव॒याम॑रुत्। न येषा॒मिरी॑ स॒धस्थ॒ ईष्ट॒ आ अ॒ग्नयो॒ न स्ववि॑द्युतः॒ प्र स्प॒न्द्रासो॒ धुनी॑नाम् ॥३॥
pra ye divo bṛhataḥ śṛṇvire girā suśukvānaḥ subhva evayāmarut | na yeṣām irī sadhastha īṣṭa ām̐ agnayo na svavidyutaḥ pra syandrāso dhunīnām ||
प्र। ये। दि॒वः। बृ॒ह॒तः। शृ॒ण्वि॒रे। गि॒रा। सु॒ऽशुक्वा॑नः। सु॒ऽभ्वः॑। ए॒व॒याम॑रुत्। न। येषा॑म्। इरी॑। स॒धऽस्थे॑। ईष्टे॑। आ। अ॒ग्नयः॑। न। स्वऽविद्यु॑तः। प्र। स्य॒न्द्रासः॑। धुनी॑नाम् ॥३॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
सुशुक्वानः, सुभ्वः [ज्ञानदीप्त-स्वस्थ]
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे मनुष्या ! ये सुशुक्वानः सुभ्वो दिवः स्वविद्युतो धुनीनां स्यन्द्रासोऽग्नयो न गिरा बृहतः प्र शृण्विरे येषामेवयामरुदिरी सधस्थे न प्रेष्टे तान् यूयमा विजानीत ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The enlightened persons duties are described.
O men ! you should know those persons well who are perfectly pure, who are always engaged in righteous dealings, who are pervading in their forms (truthful manifestations) or well-versed in the knowledge of energy and other subjects, who are like fires melting or ripening earthen articles (pots, pitchers. Ed.) and who listen to the words (advice or sermon. Ed.) of the great men. There impeller is the master of those who approaches them that leads to happiness living on the same soil.
