अ॒र्य॒म्यं॑ वरुण मि॒त्र्यं॑ वा॒ सखा॑यं वा॒ सद॒मिद्भ्रात॑रं वा। वे॒शं वा॒ नित्यं॑ वरु॒णार॑णं वा॒ यत्सी॒माग॑श्चकृ॒मा शि॒श्रथ॒स्तत् ॥७॥
aryamyaṁ varuṇa mitryaṁ vā sakhāyaṁ vā sadam id bhrātaraṁ vā | veśaṁ vā nityaṁ varuṇāraṇaṁ vā yat sīm āgaś cakṛmā śiśrathas tat ||
अ॒र्य॒म्य॑म्। व॒रु॒ण॒। मि॒त्र्य॑म्। वा॒। सखा॑यम्। वा॒। सद॑म्। इत्। भ्रात॑रम्। वा॒। वे॒शम्। वा॒। नित्य॑म्। व॒रु॒ण॒। अर॑णम्। वा॒। यत्। सी॒म। आगः॑। च॒कृ॒म। शि॒श्रथः॑। तत् ॥७॥
स्वामी दयानन्द सरस्वती
मनुष्यों को चाहिये कि प्रमाद से किसी के प्रमाद को करके शीघ्र निवृत्त करावें ॥
हरिशरण सिद्धान्तालंकार
निष्पाप जीवन
स्वामी दयानन्द सरस्वती
मनुष्यैः प्रमादात् कस्यापि प्रमादं कृत्वा सद्य एव निवारणीयः ॥
हे वरुण ! अर्य्यम्यं मित्र्यं वा सखायं सदमिद् वा भ्रातरं वा वेशं वा हे वरुण ! नित्यमरणं वा सीं यदागो वयं चकृमा तत्सर्वं त्वं शिश्रथः ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Men should at once remove anything done by oversight.
O noble and highly learned person ! if we have sinned against the man who is dispenser of justice, have ever wronged a brother, friend or comrade, the neighbor ever with as, or a stranger, o most acceptable person! remove from us that guilt or trespass.
