म॒हान्तं॒ कोश॒मुद॑चा॒ नि षि॑ञ्च॒ स्यन्द॑न्तां कु॒ल्या विषि॑ताः पु॒रस्ता॑त्। घृ॒तेन॒ द्यावा॑पृथि॒वी व्यु॑न्धि सुप्रपा॒णं भ॑वत्व॒घ्न्याभ्यः॑ ॥८॥
mahāntaṁ kośam ud acā ni ṣiñca syandantāṁ kulyā viṣitāḥ purastāt | ghṛtena dyāvāpṛthivī vy undhi suprapāṇam bhavatv aghnyābhyaḥ ||
म॒हान्त॑म्। कोश॑म्। उत्। अ॒च॒। नि। सि॒ञ्च॒। स्यन्द॑न्ताम्। कु॒ल्याः। विऽसि॑ताः। पु॒रस्ता॑त्। घृ॒तेन॑। द्यावा॑पृथि॒वी इति॑। वि। उ॒न्धि॒। सु॒ऽप्र॒पा॒नम्। भ॒व॒तु॒। अ॒घ्न्याभ्यः॑ ॥८॥
स्वामी दयानन्द सरस्वती
अब मेघनिमित्त कौन हैं, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
महान् कोश का उदञ्चन
स्वामी दयानन्द सरस्वती
अथ मेघनिमित्तानि कानि सन्तीत्याह ॥
हे मनुष्या ! यः सूर्य्यो महान्तं कोशमुदचा येन पृथिवीं नि षिञ्च पुरस्ताद्विषिताः कुल्याः स्यन्दन्तां यो घृतेन द्यावापृथिवी व्युन्धि सोऽघ्न्याभ्यः सुप्रपाणं भवत्विति वित्त ॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The causes (factors. Ed.) of the cloud are told.
The sun which raises on high the mighty cloud (full of water like the treasure) and pours down the contents, the rivers flow unimpeded on the earth, and saturates both heaven and earth with water. Let there be abundant drinking water for the inviolable kine.
