य इ॒मा विश्वा॑ जा॒तान्या॑श्रा॒वय॑ति॒ श्लोके॑न। प्र च॑ सु॒वाति॑ सवि॒ता ॥९॥
ya imā viśvā jātāny āśrāvayati ślokena | pra ca suvāti savitā ||
यः। इ॒मा। विश्वा॑। जा॒तानि॑। आ॒ऽश्र॒वय॑ति। श्लोके॑न। प्र। च॒। सु॒वाति॑। स॒वि॒ता ॥९॥
स्वामी दयानन्द सरस्वती
मनुष्यों से कौन परम गुरु माना जाता है, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
आश्रावयति श्लोकेन
स्वामी दयानन्द सरस्वती
मनुष्यैः कः परमगुरुर्मन्यत इत्याह ॥
हे मनुष्या ! यः श्लोकेनेमा विश्वा जातान्याश्रावयति स च सविताऽस्मान् प्र सुवाति ॥९॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The supremacy of God as a teacher is mentioned.
O men! He who imparts instructions to all the creatures (beings. Ed.) with the Holy word (Veda), and the One, who impels all creatures to virtuous actions is Savita-the All-creating and All-impelling God.
