स हि रत्ना॑नि दा॒शुषे॑ सु॒वाति॑ सवि॒ता भगः॑। तं भा॒गं चि॒त्रमी॑महे ॥३॥
sa hi ratnāni dāśuṣe suvāti savitā bhagaḥ | tam bhāgaṁ citram īmahe ||
सः। हि। रत्ना॑नि। दा॒शुषे॑। सु॒वाति॑। स॒वि॒ता। भगः॑। तम्। भा॒गम्। चि॒त्रम्। ई॒म॒हे ॥३॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'चित्र' धन
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
यः सविता भगो दाशुषे रत्नानि सुवाति तं भागं चित्रमीमहे स हि दातोदारोऽस्ति ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The supremacy of God is described.
He is the Creator of the world, who is the Lord of all wealth and grants riches to the liberal donor. Let us attain or know the wonderful portion of the (Divine. Ed.) wealth.
