अस्य॒ हि स्वय॑शस्तरं सवि॒तुः कच्च॒न प्रि॒यम्। न मि॒नन्ति॑ स्व॒राज्य॑म् ॥२॥
asya hi svayaśastaraṁ savituḥ kac cana priyam | na minanti svarājyam ||
अस्य॑। हि। स्वय॑शःऽतरम्। स॒वि॒तुः। कत्। च॒न। प्रि॒यम्। न। मि॒नन्ति॑। स्व॒ऽराज्य॑म् ॥२॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'स्वयशस्तरं प्रियं' [धन]
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
ये ह्यस्य सवितुरीश्वरस्य स्वयशस्तरं प्रियं स्वराज्यं कच्चन न मिनन्ति ते धार्मिका जायन्ते ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Significance of worship to God is stated.
Those men become righteous who never violate the most glorious and beloved sovereignty of this God who is the Lord of the whole world.
