ए॒षा जनं॑ दर्श॒ता बो॒धय॑न्ती सु॒गान्प॒थः कृ॑ण्व॒ती या॒त्यग्रे॑। बृ॒ह॒द्र॒था बृ॑ह॒ती वि॑श्वमि॒न्वोषा ज्योति॑र्यच्छ॒त्यग्रे॒ अह्ना॑म् ॥२॥
eṣā janaṁ darśatā bodhayantī sugān pathaḥ kṛṇvatī yāty agre | bṛhadrathā bṛhatī viśvaminvoṣā jyotir yacchaty agre ahnām ||
ए॒षा। जन॑म्। द॒र्श॒ता। बो॒धय॑न्ती। सु॒ऽगान्। प॒थः। कृ॒ण्व॒ती। या॒ति॒। अग्रे॑। बृ॒ह॒त्ऽर॒था। बृ॒ह॒ती। वि॒श्व॒म्ऽइ॒न्वा। उ॒षाः। ज्योतिः॑। य॒च्छ॒ति॒। अग्रे॑। अह्ना॑म् ॥२॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
सत्पथ प्रवृत्ति-शक्ति- ज्योति
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे सुशीलाः स्त्रियो ! यथैषा बृहद्रथा बृहती विश्वमिन्वा जनं दर्शता बोधयन्ती सुगान् पथः कृण्वत्युषा अग्रे यात्यह्नामग्रे ज्योतिर्यच्छति तथा यूयं भवत ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject of attributes of women is continued.
O good ladies! this fair dawn has many chariots or charming forms or appearances (overcomes the dispeller of darkness) and rouses up the people of the world. Showing them the worth-seeing earth and other things, and making the pathways easy to be travelled, the dawn goes in front, (advance. Ed.) giving the splendor at day's beginning. So you should also become.
