यथा॒ वातः॑ पुष्क॒रिणीं॑ समि॒ङ्गय॑ति स॒र्वतः॑। ए॒वा ते॒ गर्भ॑ एजतु नि॒रैतु॒ दश॑मास्यः ॥७॥
yathā vātaḥ puṣkariṇīṁ samiṅgayati sarvataḥ | evā te garbha ejatu niraitu daśamāsyaḥ ||
यथा॑। वातः॑। पु॒ष्क॒रिणी॑म्। स॒म्ऽइ॒ङ्गय॑ति। स॒र्वतः॑। ए॒व। ते॒। गर्भः॑। ए॒ज॒तु॒। निः॒ऽऐतु॑। दश॑ऽमास्यः ॥७॥
स्वामी दयानन्द सरस्वती
कैसा गर्भ और जन्म इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
प्राणसाधना से सहज सन्तानोत्पत्ति यथा
स्वामी दयानन्द सरस्वती
कीदृशो गर्भो जन्म चेत्याह ॥
हे मनुष्या ! यथा वातः पुष्करिणीं सर्वतः समिङ्गयति तथैवा ते गर्भ एजतु दशमास्यो निरैत्विति विजानीत ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is the womb (a babe comes into the womb. Ed.) and birth act (is held ) or born is told.
As the wind on every side ruffles a pool of lotuses, so may your womb be stimulated, and this may the month-babe come forth.
