इ॒दं हि वां॑ प्र॒दिवि॒ स्थान॒मोक॑ इ॒मे गृ॒हा अ॑श्विने॒दं दु॑रो॒णम्। आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑ता॒दाद्भ्यो या॑त॒मिष॒मूर्जं॒ वह॑न्ता ॥४॥
idaṁ hi vām pradivi sthānam oka ime gṛhā aśvinedaṁ duroṇam | ā no divo bṛhataḥ parvatād ādbhyo yātam iṣam ūrjaṁ vahantā ||
इ॒दम्। हि। वा॒म्। प्र॒ऽदिवि॑। स्थान॑म्। ओकः॑। इ॒मे। गृ॒हाः। अ॒श्वि॒ना॒। इ॒दम्। दु॒रो॒णम्। आ। नः॒। दि॒वः। बृ॒ह॒तः। पर्व॑तात्। आ। अ॒त्ऽभ्यः। या॒त॒म्। इष॑म्। ऊर्ज॑म्। वह॑न्ता ॥४॥
स्वामी दयानन्द सरस्वती
फिर गृहस्थों को कैसा वर्त्ताव करना चाहिये, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
ओकः-गृहा:-दुरोणम्
स्वामी दयानन्द सरस्वती
पुनर्गृहस्थैः कथं वर्त्तितव्यमित्याह ॥
हे दिवो बृहतः पर्वतादद्भ्य इषमूर्जमाऽऽवहन्ताश्विना ! न इदं दुरोणमाऽऽयातं हीदं वां प्रदिवि स्थानमोक इमे गृहाः प्राप्नुवन्ति तानायातम् ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should householders behave is told.
O highly learned men and women ! bringing food and vigor from the good light (cooked with energy. Ed.) from big cloud or from the waters come to this our house. These householders come to your house or dwelling which is in the (full of. Ed.) light. You come to receive them.
