उ॒ता या॑तं संग॒वे प्रा॒तरह्नो॑ म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य। दिवा॒ नक्त॒मव॑सा॒ शंत॑मेन॒ नेदानीं॑ पी॒तिर॒श्विना त॑तान ॥३॥
utā yātaṁ saṁgave prātar ahno madhyaṁdina uditā sūryasya | divā naktam avasā śaṁtamena nedānīm pītir aśvinā tatāna ||
उ॒त। आ। या॒त॒म्। स॒म्ऽग॒वे। प्रा॒तः। अह्नः॑। म॒ध्यंदि॑ने। उत्ऽइ॑ता। सूर्य॑स्य। दिवा॑। नक्त॑म्। अव॑सा। शम्ऽत॑मेन। न। इ॒दानी॑म्। पी॒तिः। अ॒श्विना॑। आ। त॒ता॒न॒ ॥३॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
दिव्य गुणों का रक्षण
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे अश्विना स्त्रीपुरुषौ ! युवमह्नो मध्यन्दिने प्रातः सूर्य्यस्योदिताऽह्नः सङ्गवे च दिवा नक्तं शन्तमेनावसा सहाऽऽयातम्। उत युवयोर्या पीतिराऽऽततान तामिदानीन्न हिंस्यातम् ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How husbands and wives should act and behave is told.
O highly learned and happy men and women ! you come at the milking of the cows ( in the evening), at early morning, at noon of day and when the sun is setting, night and day, with your felicitous most suspicious protection. Whenever there is the time for you to drink milk and water, don't transgress it (by laziness).
