आ वां॑ नरा मनो॒युजोऽश्वा॑सः प्रुषि॒तप्स॑वः। वयो॑ वहन्तु पी॒तये॑ स॒ह सु॒म्नेभि॑रश्विना॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥६॥
ā vāṁ narā manoyujo śvāsaḥ pruṣitapsavaḥ | vayo vahantu pītaye saha sumnebhir aśvinā mādhvī mama śrutaṁ havam ||
आ। वा॒म्। न॒रा॒। म॒नः॒ऽयुजः॑। अश्वा॑सः। प्रु॒षि॒तऽप्स॑वः। वयः॑। व॒ह॒न्तु॒। पी॒तये॑। स॒ह। सु॒म्नेभिः॑। अ॒श्वि॒ना॒। माध्वी॒ इति॑। मम॑। श्रु॒त॒म्। हव॑म् ॥६॥
स्वामी दयानन्द सरस्वती
मनुष्यों को शिल्पविद्या से कार्य्य सिद्ध करने चाहियें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'संयत-दीप्त व शीघ्रगतिवाले' इन्द्रियाश्व
स्वामी दयानन्द सरस्वती
मनुष्यैः शिल्पविद्या कार्य्याणि साधनीयानीत्याह ॥
हे माध्वी नराऽश्विना ! युवां सुम्नेभिः सह पीतये ये वां मनोयुजः प्रुषितप्सवो वयोऽश्वासः सन्ति ते यानान्या वहन्तु तदर्थं मम हवं श्रुतम् ॥६॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Men should accomplish works with application of technology is told.
O leading men of sweet temperament ! let your pervading speed and other qualities which are very rapid like the mind and which can burn fuel and other things, carry your cars with ease for (in order to enable. Ed.) you to drink Soma (juice of the invigorating herbs). For that hear (listen to. Ed.) my call.
