अश्वि॑ना॒ यद्ध॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हव॑म्। वस्वी॑रू॒ षु वां॒ भुजः॑ पृ॒ञ्चन्ति॒ सु वां॒ पृचः॑ ॥१०॥
aśvinā yad dha karhi cic chuśrūyātam imaṁ havam | vasvīr ū ṣu vām bhujaḥ pṛñcanti su vām pṛcaḥ ||
अश्वि॑ना। यत्। ह॒। कर्हि॑। चि॒त्। शु॒श्रू॒यात॑म्। इ॒मम्। हव॑म्। वस्वीः॑। ऊँ॒ इति॑। सु। वा॒म्। भुजः॑। पृ॒ञ्चन्ति॑। सु। वा॒म्। पृचः॑ ॥१०॥
स्वामी दयानन्द सरस्वती
फिर विद्वान् जन क्या करें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
प्राणसाधना व वसुओं की प्राप्ति
स्वामी दयानन्द सरस्वती
पुनर्विद्वांसः किं कुर्य्युरित्याह ॥
हे अश्विना ! यद्यौ कर्हि चिदिममस्माकं हवं शुश्रूयातं या पृचो वस्वीर्भुजो वां सुपृञ्चन्ति ता हो वां वयं सुपृञ्चेम ॥१०॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should the enlightened persons do is told further.
O teachers and preachers ! whenever you listen to this call or praise of mine, the enjoyments relating to wealth and desires make you unified with us.
