तदू॒ षु वा॑मे॒ना कृ॒तं विश्वा॒ यद्वा॒मनु॒ ष्टवे॑। नाना॑ जा॒ताव॑रे॒पसा॒ सम॒स्मे बन्धु॒मेय॑थुः ॥४॥
tad ū ṣu vām enā kṛtaṁ viśvā yad vām anu ṣṭave | nānā jātāv arepasā sam asme bandhum eyathuḥ ||
तत्। ऊँ॒ इति॑। सु। वा॒म्। ए॒ना। कृ॒तम्। विश्वा॑। यत्। वा॒म्। अनु॑। स्तवे॑। नाना॑। जा॒तौ। अ॒रे॒पसा॑। सम्। अ॒स्मे इति॑। बन्धु॑म्। आ। ई॒य॒थुः॒ ॥४॥
स्वामी दयानन्द सरस्वती
फिर मनुष्य क्या विशेष जानें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
निर्दोषता व प्रभु प्राप्ति
स्वामी दयानन्द सरस्वती
पुनर्मनुष्याः किं विजानीयुरित्याह ॥
हे अध्यापकोपदेशकौ ! यद्युवाभ्यां कृतं तदेना विश्वाहमनुष्टवे यावरेपसा नाना जातौ वां प्राप्नुथ[स्]तावस्मे बन्धुं समेयथुस्तदु अहं वां सुप्रेरयेयम् ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should men know is told further.
O teachers and preachers! whatever good things you have done, I admire them all. You who are spotless in life and famous, approach us. You may also kindly approach our kith and kin. I urge upon you to do this.
