पा॒तं नो॑ रुद्रा पा॒युभि॑रु॒त त्रा॑येथां सुत्रा॒त्रा। तु॒र्याम॒ दस्यू॑न्त॒नूभिः॑ ॥३॥
pātaṁ no rudrā pāyubhir uta trāyethāṁ sutrātrā | turyāma dasyūn tanūbhiḥ ||
पा॒तम्। नः॒। रु॒द्रा॒। पा॒युऽभिः॑। उ॒त। त्रा॒ये॒था॒म्। सु॒ऽत्रा॒त्रा। तु॒र्याम॑। दस्यू॑न्। त॒नूभिः॑ ॥३॥
स्वामी दयानन्द सरस्वती
फिर मनुष्य कैसे वर्त्तें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
दस्यु विनाश
स्वामी दयानन्द सरस्वती
पुनर्मनुष्याः कथं वर्त्तेरन्नित्याह ॥
हे रुद्रा सभासेनेशौ ! युवां सुत्रात्रा सह पायुभिर्नः पातमुत त्रायेथाम् । यतो वयं तनूभिर्दस्यूंस्तुर्याम ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should men behave is further told.
O punishers of the wicked! you make them weep. You are president (Head. Ed.) of the Assembly and Chief Commander of the Army. Along with other guards you protect us with your powers and nourish us. May we subdue the wicked thieves with our bodies. (physical strength. Ed.)
