या ध॒र्तारा॒ रज॑सो रोच॒नस्यो॒तादि॒त्या दि॒व्या पार्थि॑वस्य। न वां॑ दे॒वा अ॒मृता॒ आ मि॑नन्ति व्र॒तानि॑ मित्रावरुणा ध्रु॒वाणि॑ ॥४॥
yā dhartārā rajaso rocanasyotādityā divyā pārthivasya | na vāṁ devā amṛtā ā minanti vratāni mitrāvaruṇā dhruvāṇi ||
या। ध॒र्तारा॑। रज॑सः। रो॒च॒नस्य॑। उ॒त। आ॒दि॒त्या। दि॒व्या। पार्थि॑वस्य। न। वा॒म्। दे॒वाः। अ॒मृताः॑। आ। मि॒न॒न्ति॑। व्र॒तानि॑। मि॒त्रा॒व॒रु॒णा॒। ध्रु॒वाणि॑ ॥४॥
स्वामी दयानन्द सरस्वती
मनुष्यों को क्या क्या जानना चाहिये, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
देवों के अमृतत्व का रहस्य
स्वामी दयानन्द सरस्वती
मनुष्यैः किं किं ज्ञातव्यमित्याह ॥
हे मित्रावरुणा ! येऽमृता देवा वां ध्रुवाणि व्रतानि नामिनन्ति या रोचनस्य रजस आदित्या दिव्या उत पार्थिवस्य रजसो धर्त्तारा वर्त्तेते तौ विजानीयातम् ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should men know is told.
O teachers and preachers ! you are dear to us like Prana and Udāna. Those highly learned persons who have attained the happiness of freedom in life, do not violate your vows and actions. You should know the air, electricity and sun which are the upholders of the earth and of resplendent regions.
