ता नः॑ शक्तं॒ पार्थि॑वस्य म॒हो रा॒यो दि॒व्यस्य॑। महि॑ वां क्ष॒त्रं दे॒वेषु॑ ॥३॥
tā naḥ śaktam pārthivasya maho rāyo divyasya | mahi vāṁ kṣatraṁ deveṣu ||
ता। नः॒। श॒क्त॒म्। पार्थि॑वस्य। म॒हः। रा॒यः। दि॒व्यस्य॑। महि॑। वा॒म्। क्ष॒त्रम्। दे॒वेषु॑ ॥३॥
स्वामी दयानन्द सरस्वती
फिर राज्य कैसे उन्नति को प्राप्त करना चाहिये, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'दिव्य व पार्थिव' ऐश्वर्य
स्वामी दयानन्द सरस्वती
पुना राज्यं कथमुन्नेयमित्याह ॥
हे मनुष्या ! [यो] नः पार्थिवस्य महो रायो दिव्यस्य शक्तं ययोर्वां देवेषु महि क्षत्रं वर्त्तते ता युवां वयं सत्कुर्य्याम ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should the State be developed is told.
O men ! help us to attain the wealth, that is well-known on the earth (because of being honestly earned. Ed.) and that which is achieved by pure conduct. Great is your kingdom or wealth among the enlightened persons.
