यु॒वं नो॒ येषु॑ वरुण क्ष॒त्रं बृ॒हच्च॑ बिभृ॒थः। उ॒रु णो॒ वाज॑सातये कृ॒तं रा॒ये स्व॒स्तये॑ ॥६॥
yuvaṁ no yeṣu varuṇa kṣatram bṛhac ca bibhṛthaḥ | uru ṇo vājasātaye kṛtaṁ rāye svastaye ||
यु॒वम्। नः॒। येषु॑। व॒रु॒ण॒। क्ष॒त्रम्। बृ॒हत्। च॒। बि॒भृथः। उ॒रु। नः॒। वाज॑ऽसातये। कृ॒तम्। रा॒ये। स्व॒स्तये॑ ॥६॥
स्वामी दयानन्द सरस्वती
फिर विरोध के त्याग और धनप्राप्ति विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
शक्ति-सम्पत्तिसुस्थिति
स्वामी दयानन्द सरस्वती
पुनर्विरोधत्यागधनप्राप्तिविषयमाह ॥
हे वरुण च ! युवं येषु नो बृहदुरु क्षत्रं बिभृथो नो वाजसातये राये स्वस्तये कृतं तेषु तथैव भवतम् ॥६॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Something about giving up all malice and acquisition of wealth is told further.
O noble and friendly person ! among those in whom you uphold much and great wealth, vouchsafe us room for wealth, happiness or welfare and victory in battles.
