धर्म॑णा मित्रावरुणा विपश्चिता व्र॒ता र॑क्षेथे॒ असु॑रस्य मा॒यया॑। ऋ॒तेन॒ विश्वं॒ भुव॑नं॒ वि रा॑जथः॒ सूर्य॒मा ध॑त्थो दि॒वि चित्र्यं॒ रथ॑म् ॥७॥
dharmaṇā mitrāvaruṇā vipaścitā vratā rakṣethe asurasya māyayā | ṛtena viśvam bhuvanaṁ vi rājathaḥ sūryam ā dhattho divi citryaṁ ratham ||
धर्म॑णा। मि॒त्रा॒व॒रु॒णा॒। वि॒पः॒ऽचि॒ता॒। व्र॒ता। र॒क्षे॒थे॒ इति॑। असु॑रस्य। मा॒यया॑। ऋ॒तेन॑। विश्व॑म्। भुव॑नम्। वि। रा॒ज॒थः॒। सूर्य॑म्। आ। ध॒त्थः॒। दि॒वि। चित्र्य॑म्। रथ॑म् ॥७॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'व्रत-ऋत-प्रकाश' से युक्त जीवन
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे विपश्चिता मित्रावरुणा ! यतो युवामसुरस्य मायया धर्मणा व्रता रक्षेथे ऋतेन विश्वं भुवनं वि राजथो दिवि सूर्यमिव चित्र्यं रथमा धत्थस्तस्मात्सत्कर्त्तव्यौ भवथः ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The subject of Mitrāvarunau moves on.
O scholars yon who are dear to us like the Prana and Udana (two vital breaths) guard the vows of truthfulness etc. by the intellect which is benevolent like à cloud. By Truth you shine well in the world. You mount on the wonderful vehicle like the sun. Therefore, you are worthy of respect.
