अक्र॑विहस्ता सु॒कृते॑ पर॒स्पा यं त्रासा॑थे वरु॒णेळा॑स्व॒न्तः। राजा॑ना क्ष॒त्रमहृ॑णीयमाना स॒हस्र॑स्थूणं बिभृथः स॒ह द्वौ ॥६॥
akravihastā sukṛte paraspā yaṁ trāsāthe varuṇeḻāsv antaḥ | rājānā kṣatram ahṛṇīyamānā sahasrasthūṇam bibhṛthaḥ saha dvau ||
अक्र॑विऽहस्ता। सु॒ऽकृते॑। प॒रः॒ऽपा। यम्। त्रासा॑थे॒ इति॑। व॒रु॒णा॒। इळा॑सु। अ॒न्तरिति॑ अ॒न्तः। राजा॑ना। क्ष॒त्रम्। अहृ॑णीयमाना। स॒हस्र॑ऽस्थूणम्। बि॒भृ॒थः॒। स॒ह। द्वौ ॥६॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
अक्रविहस्ता परस्पा
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे वरुणा सभासेनेशौ राजामात्यौ ! वायुसूर्य्यवदक्रविहस्ता परस्पा राजाना क्षत्रमहृणीयमाना द्वौ युवामिळास्वन्तः सुकृते वर्त्तमानौ सह यं त्रासाथे तं सहस्रस्थूणं बिभृथः ॥६॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
More about the Mitravarunau is said.
O very good President of the council of ministers and Commander-in-Chief of the army, king and minister your hands are free from undue violence or generous like the air and the sun, protector of others, shining on account of your virtues, free from anger, preserve the kingdom or the wealth on earth. Doing always noble deeds you terrify the wicked and protect the world containing thousands of pillars or the charming vehicles.
