ते नो॒ वसू॑नि॒ काम्या॑ पुरुश्च॒न्द्रा रि॑शादसः। आ य॑ज्ञियासो ववृत्तन ॥१६॥
te no vasūni kāmyā puruścandrā riśādasaḥ | ā yajñiyāso vavṛttana ||
ते। नः॒। वसू॑नि। काम्या॑। पु॒रु॒ऽच॒न्द्राः। रि॒शा॒द॒सः॒। आ। य॒ज्ञि॒या॒सः॒। व॒वृ॒त्त॒न॒ ॥१६॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
पुरुश्चन्द्राः रिशादस:
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
ये यज्ञियासो रिशादसो नः पुरुश्चन्द्राः काम्या वसून्याऽऽववृत्तन तेऽस्माकं कल्याणकारिणो भवन्ति ॥१६॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of the enlightened are stated.
Those performers of Yajnas and destroyers of the violent are bringers of welfare to us, who bestow upon us delightful treasures containing much gold.
