युवा॒ स मारु॑तो ग॒णस्त्वे॒षर॑थो॒ अने॑द्यः। शु॒भं॒यावाप्र॑तिष्कुतः ॥१३॥
yuvā sa māruto gaṇas tveṣaratho anedyaḥ | śubhaṁyāvāpratiṣkutaḥ ||
युवा॑। सः। मारु॑तः। ग॒णः। त्वे॒षऽर॑थः। अने॑द्यः। शु॒भ॒म्ऽयावा॑। अप्र॑तिऽस्कुतः ॥१३॥
स्वामी दयानन्द सरस्वती
फिर स्त्री-पुरुष के विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
त्वेषरथः अनेद्यः
स्वामी दयानन्द सरस्वती
पुनर्दम्पतीविषयमाह ॥
हे मनुष्या ! योऽनेद्यस्त्वेषरथः शुभंयावाऽप्रतिष्कुतो युवा मारुतो गणोऽस्ति स बहूनि कार्य्याणि साद्धुं शक्नोति ॥१३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Something about the sermons (and their subject is told.
O men! that blameless, triumphant, arrestable youthful company of the Maruts (mighty men like the winds) which goes to distant seas and is seated in blazing vehicles can accomplish many works.
