यदु॑त्त॒मे म॑रुतो मध्य॒मे वा॒ यद्वा॑व॒मे सु॑भगासो दि॒वि ष्ठ। अतो॑ नो रुद्रा उ॒त वा॒ न्व१॒॑स्याग्ने॑ वि॒त्ताद्ध॒विषो॒ यद्यजा॑म ॥६॥
yad uttame maruto madhyame vā yad vāvame subhagāso divi ṣṭha | ato no rudrā uta vā nv asyāgne vittād dhaviṣo yad yajāma ||
यत्। उ॒त्ऽत॒मे। म॒रु॒तः॒। म॒ध्य॒मे॒। वा॒। यत्। वा॒। अ॒व॒मे। सु॒ऽभ॒गा॒सः॒। दि॒वि। स्थ। अतः॑। नः॒। रु॒द्राः॒। उ॒त। वा॒। नु। अ॒स्य॒। अग्ने॑। वि॒त्तात्। ह॒विषः॑। यत्। यजा॑म ॥६॥
स्वामी दयानन्द सरस्वती
फिर मनुष्यों को परस्पर कैसे वर्त्तना चाहिये, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'उत्तम मध्यम अवम' द्युलोक
स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैः परस्परं कथं वर्त्तितव्यमित्याह ॥
हे सुभगासो रुद्रा मरुतो ! यूयं यदुत्तमे मध्यमे वावमे यद्वान्यत्रावमे दिवि वा स्थ तत्रातो नोऽस्मानुत्तमे व्यवहारे स्थापयत। उत वा हे अग्नेऽस्य वित्ताद्धविषो यन्नु वयं यजाम तत्र त्वमपि यजस्व ॥६॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should men deal with one another is told further.
O learned persons ! you have observed Brahmacharya up to the age of 36 or 44 years and who are endowed with good wealth, whether you are in the highest, middle or the low dealing, establish us in good dealings and conduct. O man of illumined soul ! like the fire, you also perform Yajna from the wealth and oblations of this devotee.
