गवा॑मिव श्रि॒यसे॒ शृङ्ग॑मुत्त॒मं सूर्यो॒ न चक्षू॒ रज॑सो वि॒सर्ज॑ने। अत्या॑इव सु॒भ्व१॒॑श्चार॑वः स्थन॒ मर्या॑इव श्रि॒यसे॑ चेतथा नरः ॥३॥
gavām iva śriyase śṛṅgam uttamaṁ sūryo na cakṣū rajaso visarjane | atyā iva subhvaś cāravaḥ sthana maryā iva śriyase cetathā naraḥ ||
गवा॑म्ऽइव। श्रि॒यसे॑। शृङ्ग॑म्। उ॒त्ऽत॒मम्। सूर्यः॑। न। चक्षुः॑। रज॑सः। वि॒ऽसर्ज॑ने। अत्याः॑ऽइव। सु॒ऽभ्वः॑। चार॑वः। स्थ॒न॒। मर्याः॑ऽइव। श्रि॒यसे॑। चे॒त॒थ॒। न॒रः॒ ॥३॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'शक्ति व चेतना' द्वारा शोभा वृद्धि
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे सुभ्वश्चारवो नरः ! शृङ्गमुत्तमं सूर्य्यो न गवामिव श्रियसे रजसो विसर्जने चक्षुरिव यूयं स्थनात्याइव मर्य्याइव श्रियसे यूयं चेतथा ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The properties of winds are mentioned.
O noble, beautiful and active leading men! you shine like the sun touching the uppermost part of the rays. Your eye is like the sun in the world, when the mist is scattered. Like strong horses, you are beautiful. O heroes! you think of glory like highly learned and manly youths. Give this knowledge to others.
