यू॒यं राजा॑न॒मिर्यं॒ जना॑य विभ्वत॒ष्टं ज॑नयथा यजत्राः। यु॒ष्मदे॑ति मुष्टि॒हा बा॒हुजू॑तो यु॒ष्मत्सद॑श्वो मरुतः सु॒वीरः॑ ॥४॥
yūyaṁ rājānam iryaṁ janāya vibhvataṣṭaṁ janayathā yajatrāḥ | yuṣmad eti muṣṭihā bāhujūto yuṣmat sadaśvo marutaḥ suvīraḥ ||
यू॒यम्। राजा॑नम्। इर्य॑म्। जना॑य। वि॒भ्व॒ऽत॒ष्टम्। ज॒न॒य॒थ॒। य॒ज॒त्राः॒। यु॒ष्मत्। ए॒ति॒। मु॒ष्टि॒ऽहा। बा॒हुऽजू॑तः। यु॒ष्मत्। सत्ऽअ॑श्वः म॒रु॒तः॒। सु॒ऽवीरः॑ ॥४॥
स्वामी दयानन्द सरस्वती
फिर मरुद् के गुणों को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'मुष्टिहा बाहुजूत:' राजा
स्वामी दयानन्द सरस्वती
पुनर्मरुद्गुणानाह ॥
हे यजत्रा मरुतो ! यो युष्मन्मुष्टिहा बाहुजूतो युष्मत्सदश्वः सुवीर एति तं जनायेर्यं विभ्वतष्टं राजानं यूयं जनयथा ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of the Maruts (highly educated men) are told further.
O unifying highly education men! you create (elect) for men an active king who is wise among the wise; from you come the man who can fight with his fists, and is quick with his arm, and also from you come the men with good horses and good valiant hero.
