वात॑त्विषो म॒रुतो॑ व॒र्षनि॑र्णिजो य॒माइ॑व॒ सुस॑दृशः सु॒पेश॑सः। पि॒शङ्गा॑श्वा अरु॒णाश्वा॑ अरे॒पसः॒ प्रत्व॑क्षसो महि॒ना द्यौरि॑वो॒रवः॑ ॥४॥
vātatviṣo maruto varṣanirṇijo yamā iva susadṛśaḥ supeśasaḥ | piśaṅgāśvā aruṇāśvā arepasaḥ pratvakṣaso mahinā dyaur ivoravaḥ ||
वात॑ऽत्विषः। म॒रुतः॑। व॒र्षऽनि॑र्निजः। य॒माःऽइ॑व। सुऽस॑दृशः। सु॒ऽपेश॑सः। पि॒शङ्ग॑ऽअश्वाः। अ॒रु॒णऽअ॑श्वाः। अ॒रे॒पसः॑। प्रऽत्व॑क्षसः। म॒हि॒ना। द्यौःऽइ॑व। उ॒रवः॑ ॥४॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'वर्षनिर्णिजो' मरुतः
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे विद्वांसो ! ये यमाइव वातत्विषो वर्षनिर्णिजः सुसदृशः सुपेशसः पिशङ्गाश्वा अरेपसोऽरुणाश्वा प्रत्वक्षसो महिना द्यौरिवोरवो मरुतः स्युस्तान् सत्कुरुत ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The Same subject of Maruts is dealt.
O highly learned persons! honour the heroes who are blazing like the wind as of the administrators of justice and, purifiers of the rain (through the Yajnas). They like (help Ed.) one another in their merits, actions and temperaments, lovely or well adorned with gold. They have yellow horses or red steeds, are faultless or sinless, endowed with exceeding vigorous to analyse all objects. In greatness like the sun, they are multiplied in many numbers.
