तं वः॒ शर्धं॑ रथे॒शुभं॑ त्वे॒षं प॑न॒स्युमा हु॑वे। यस्मि॒न्त्सुजा॑ता सु॒भगा॑ मही॒यते॒ सचा॑ म॒रुत्सु॑ मीळ्हु॒षी ॥९॥
taṁ vaḥ śardhaṁ ratheśubhaṁ tveṣam panasyum ā huve | yasmin sujātā subhagā mahīyate sacā marutsu mīḻhuṣī ||
तम्। वः॒। शर्ध॑म्। र॒थे॒ऽशुभ॑म्। त्वे॒षम्। प॒न॒स्युम्। आ। हु॒वे॒। यस्मि॑न्। सुऽजा॑ता। सु॒ऽभगा॑। म॒ही॒यते॑। सचा॑। म॒रुत्ऽसु॑। मी॒ळ्हु॒षी ॥९॥
स्वामी दयानन्द सरस्वती
फिर विद्वानों के उपदेश विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'सुजाता- सुभगा-मीढुषी' बुद्धि
स्वामी दयानन्द सरस्वती
पुनर्विद्वदुपदेशविषयमाह ॥
हे मनुष्या ! यस्मिन् सुजाता सुभगा सचा मीळ्हुषी मरुत्सु महीयते यमियमाप्नोति तं पनस्युमा हुवे तं वो रथेशुभं त्वेषं शर्धमा हुवे ॥९॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The teachings of the enlightened persons are further told.
O men! I admire that person who desires glory, in whose home a well-born and fortunate bounteous lady, sprinkles happiness and peace over all men with whom she is connected is well-honoured. I call hither this your host, who is brilliant on chariots, mighty and glorious.
