न पर्व॑ता॒ न न॒द्यो॑ वरन्त वो॒ यत्राचि॑ध्वं मरुतो॒ गच्छ॒थेदु॒ तत्। उ॒त द्यावा॑पृथि॒वी या॑थना॒ परि॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥७॥
na parvatā na nadyo varanta vo yatrācidhvam maruto gacchathed u tat | uta dyāvāpṛthivī yāthanā pari śubhaṁ yātām anu rathā avṛtsata ||
न। पर्व॑ताः। न। न॒द्यः॑। व॒र॒न्त॒। वः॒। यत्र॑। अचि॑ध्वम्। म॒रु॒तः॒। गच्छ॑थ। इत्। ऊँ॒ इति॑। तत्। उ॒त। द्यावा॑पृथि॒वी इति॑। या॒थ॒न॒। परि॑। शुभ॑म्। या॒ताम्। अनु॑। रथाः॑। अ॒वृ॒त्स॒त॒ ॥७॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'अप्रतिहत गतिवाले' सैनिक
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे मरुतो ! यूयं द्यावापृथिवी गच्छथेत्तदु परि याथना। उत यत्राऽचिध्वं यथा शुभं यातां रथान्ववृत्सत तत्रानुवर्त्तध्वम् यथा सूर्य्यस्य न पर्वता न नद्यो वरन्त तथा वो युष्मान् केऽपि रोद्धुं न शक्नुवन्ति ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The ideal life is further narrated.
O thoughtful and mighty men ! go to the sky and the earth and above. As the vehicles accompany the persons treading upon the path of righteousness. So go wherever you like. As neither the clouds nor the rivers can keep back or restrain the sun, so none can restrain you from discharging your duties.
