स्व॒यं द॑धिध्वे॒ तवि॑षीं॒ यथा॑ वि॒द बृ॒हन्म॑हान्त उर्वि॒या वि रा॑जथ। उ॒तान्तरि॑क्षं ममिरे॒ व्योज॑सा॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥२॥
svayaṁ dadhidhve taviṣīṁ yathā vida bṛhan mahānta urviyā vi rājatha | utāntarikṣam mamire vy ojasā śubhaṁ yātām anu rathā avṛtsata ||
स्व॒यम्। द॒धि॒ध्वे॒। तवि॑षीम्। यथा॑। वि॒द। बृ॒हत्। म॒हा॒न्तः॒। उ॒र्वि॒या। वि। रा॒ज॒थ॒। उ॒त। अ॒न्तरिक्ष॑म्। म॒मि॒रे॒। वि। ओज॑सा। शुभ॑म्। या॒ताम्। अनु॑। रथाः॑। अ॒वृ॒त्स॒त॒ ॥२॥
स्वामी दयानन्द सरस्वती
फिर मनुष्य कैसे हों, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
ज्ञान-बल-विशाल हृदयता
स्वामी दयानन्द सरस्वती
पुनर्मनुष्याः कीदृशा भवेयुरित्याह ॥
हे राजजना ! यथा महान्तो यूयं तविषीं स्वयं दधिध्वे बृहद्विदोर्विया वि राजथ यथा शुभं यातां रथा अन्ववृत्सतोताप्यन्तिक्षं वि ममिरे तथा यूयमोजसा विराजथ ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Ideal men's characteristics are told.
O officers of the State ! being great you uphold a powerful army, know great thing and shine with much knowledge. The vehicles like aircrafts accompany them who tread upon the path of righteousness. They even measure the sky with their strength. In the same manner, you should also shine with spiritual power.
