यू॒यम॒स्मान्न॑यत॒ वस्यो॒ अच्छा॒ निरं॑ह॒तिभ्यो॑ मरुतो गृणा॒नाः। जु॒षध्वं॑ नो ह॒व्यदा॑तिं यजत्रा व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥१०॥
yūyam asmān nayata vasyo acchā nir aṁhatibhyo maruto gṛṇānāḥ | juṣadhvaṁ no havyadātiṁ yajatrā vayaṁ syāma patayo rayīṇām ||
यू॒यम्। अ॒स्मान्। न॒य॒त॒। वस्यः॑। अच्छ॑। निः। अं॒ह॒तिऽभ्यः॑। म॒रु॒तः॒। गृ॒णा॒नाः। जु॒षध्व॑म्। नः॒। ह॒व्यऽदा॑तिम्। य॒ज॒त्राः॒। व॒यम्। स्या॒म॒। पत॑यः। र॒यी॒णाम् ॥१०॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
वस्यो अच्छा, निरंहतिभ्यः
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे गृणाना मरुतो ! यूयं वस्योऽस्मान् रक्षतांहतिभ्यः पृथगच्छा निर्नयत नोऽस्मान् जुषध्वम्। हे यजत्रा ! नो हव्यदातिं नयत यतो वयं रयीणां पतयः स्याम ॥१०॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The qualities of a good person are defined.
O highly learned and devout persons lead us towards greater wealth and keep us far away from all sins. O unifiers! love and serve us. Lead us to the path of giving charity of what is worth giving. Let us be lords of treasures.
