व्य१॒॑क्तून्रु॑द्रा॒ व्यहा॑नि शिक्वसो॒ व्य१॒॑न्तरि॑क्षं॒ वि रजां॑सि धूतयः। वि यदज्राँ॒ अज॑थ॒ नाव॑ ईं यथा॒ वि दु॒र्गाणि॑ मरुतो॒ नाह॑ रिष्यथ ॥४॥
vy aktūn rudrā vy ahāni śikvaso vy antarikṣaṁ vi rajāṁsi dhūtayaḥ | vi yad ajrām̐ ajatha nāva īṁ yathā vi durgāṇi maruto nāha riṣyatha ||
वि। अ॒क्तून्। रु॒द्राः॒। वि। अहा॑नि। शि॒क्व॒सः॒। वि। अ॒न्तरि॑क्षम्। वि। रजां॑सि। धू॒त॒यः॒। वि। यत्। अज्रा॑न्। अज॑थ। नावः॑। ई॒म्। य॒था॒। वि। दुः॒ऽगानि॑। म॒रु॒तः॒। न। अह॑। रि॒ष्य॒थ॒ ॥४॥
स्वामी दयानन्द सरस्वती
फिर मनुष्यों को क्या जानना चाहिये, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'रुद्राः शिक्वस: ' मरुतः
स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैः किं ज्ञातव्यमित्याह ॥
हे मरुतो ! यद्ये शिक्वसो धूतयो रुद्रा अक्तून् प्रकटयन्त्यहानि वि मिमतेऽन्तरिक्षं प्रति रजांसि विदधति विचालयन्तीं नाव इव सर्वान् लोकानागमयन्ति तानज्रान् व्यजथ यथा दुर्गाणि नाह वि रिष्यथ तथा विचरत ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should men know is told further.
O men ! you should move freely in the earth like powerful winds, which manifest well known things, measure days, take the dust of the earths towards the firmament, like the boats move on the waters. You go to or acquire the knowledge of those winds so that you may not suffer from difficulties.
